1 | गजानन-ॐ गजाननाय नमः । |
2 | गणाध्यक्ष-ॐ गणाध्यक्षाय नमः । |
3 | विघ्नराज-ॐ विघ्नराजाय नमः । |
4 | विनायक-ॐ विनायकाय नमः । |
5 | द्वैमातुर-ॐ द्वैमातुराय नमः । |
6 | द्विमुख-ॐ द्विमुखाय नमः । |
7 | प्रमुख-ॐ प्रमुखाय नमः । |
8 | सुमुख-ॐ सुमुखाय नमः । |
9 | कृति-ॐ कृतिने नमः । |
10 | सुप्रदीप-ॐ सुप्रदीपाय नमः । |
11 | सुखनिधी-ॐ सुखनिधये नमः । |
12 | सुराध्यक्ष-ॐ सुराध्यक्षाय नमः । |
13 | सुरारिघ्न-ॐ सुरारिघ्नाय नमः । |
14 | महागणपति-ॐ महागणपतये नमः । |
15 | मान्या-ॐ मान्याय नमः । |
16 | महाकाल-ॐ महाकालाय नमः । |
17 | महाबला-ॐ महाबलाय नमः । |
18 | हेरम्ब-ॐ हेरम्बाय नमः । |
19 | लम्बजठर-ॐ लम्बजठरायै नमः । |
20 | ह्रस्वग्रीव-ॐ ह्रस्व ग्रीवाय नमः । |
21 | महोदरा-ॐ महोदराय नमः । |
22 | मदोत्कट-ॐ मदोत्कटाय नमः । |
23 | महावीर-ॐ महावीराय नमः । |
24 | मन्त्रिणे-ॐ मन्त्रिणे नमः । |
25 | मङ्गल स्वरा-ॐ मङ्गल स्वराय नमः । |
26 | प्रमधा-ॐ प्रमधाय नमः । |
27 | प्रथम-ॐ प्रथमाय नमः । |
28 | प्रज्ञा-ॐ प्राज्ञाय नमः । |
29 | विघ्नकर्ता-ॐ विघ्नकर्त्रे नमः । |
30 | विघ्नहर्ता-ॐ विघ्नहर्त्रे नमः । |
31 | विश्वनेत्र-ॐ विश्वनेत्रे नमः । |
32 | विराट्पति-ॐ विराट्पतये नमः । |
33 | श्रीपति-ॐ श्रीपतये नमः । |
34 | वाक्पति-ॐ वाक्पतये नमः । |
35 | शृङ्गारिण-ॐ शृङ्गारिणे नमः । |
36 | अश्रितवत्सल-ॐ अश्रितवत्सलाय नमः । |
37 | शिवप्रिय-ॐ शिवप्रियाय नमः । |
38 | शीघ्रकारिण-ॐ शीघ्रकारिणे नमः । |
39 | शाश्वत-ॐ शाश्वताय नमः । |
40 | बल-ॐ बल नमः । |
41 | बलोत्थिताय-ॐ बलोत्थिताय नमः । |
42 | भवात्मजाय-ॐ भवात्मजाय नमः । |
43 | पुराण पुरुष-ॐ पुराण पुरुषाय नमः । |
44 | पूष्णे-ॐ पूष्णे नमः । |
45 | पुष्करोत्षिप्त वारिणे-ॐ पुष्करोत्षिप्त वारिणे नमः । |
46 | अग्रगण्याय-ॐ अग्रगण्याय नमः । |
47 | अग्रपूज्याय-ॐ अग्रपूज्याय नमः । |
48 | अग्रगामिने-ॐ अग्रगामिने नमः । |
49 | मन्त्रकृते-ॐ मन्त्रकृते नमः । |
50 | चामीकरप्रभाय-ॐ चामीकरप्रभाय नमः । |
51 | सर्वाय-ॐ सर्वाय नमः । |
52 | सर्वोपास्याय-ॐ सर्वोपास्याय नमः । |
53 | सर्व कर्त्रे-ॐ सर्व कर्त्रे नमः । |
54 | सर्वनेत्रे-ॐ सर्वनेत्रे नमः । |
55 | सर्वसिद्धिप्रदाय-ॐ सर्वसिद्धिप्रदाय नमः । |
56 | सिद्धये-ॐ सिद्धये नमः । |
57 | पञ्चहस्ताय-ॐ पञ्चहस्ताय नमः । |
58 | पार्वतीनन्दनाय-ॐ पार्वतीनन्दनाय नमः । |
59 | प्रभवे-ॐ प्रभवे नमः । |
60 | कुमारगुरवे-ॐ कुमारगुरवे नमः । |
61 | अक्षोभ्याय-ॐ अक्षोभ्याय नमः । |
62 | कुञ्जरासुर भञ्जनाय-ॐ कुञ्जरासुर भञ्जनाय नमः । |
63 | प्रमोदाय-ॐ प्रमोदाय नमः । |
64 | मोदकप्रियाय-ॐ मोदकप्रियाय नमः । |
65 | कान्तिमते-ॐ कान्तिमते नमः । |
66 | धृतिमते-ॐ धृतिमते नमः । |
67 | कामिने-ॐ कामिने नमः । |
68 | कपित्थपनसप्रियाय-ॐ कपित्थपनसप्रियाय नमः । |
69 | ब्रह्मचारिणे-ॐ ब्रह्मचारिणे नमः । |
70 | ब्रह्मरूपिणे-ॐ ब्रह्मरूपिणे नमः । |
71 | ब्रह्मविद्यादि दानभुवे-ॐ ब्रह्मविद्यादि दानभुवे नमः । |
72 | जिष्णवे-ॐ जिष्णवे नमः । |
73 | विष्णुप्रियाय-ॐ विष्णुप्रियाय नमः । |
74 | भक्त जीविताय-ॐ भक्त जीविताय नमः । |
75 | जितमन्मधाय-ॐ जितमन्मधाय नमः । |
76 | ऐश्वर्यकारणाय-ॐ ऐश्वर्यकारणाय नमः । |
77 | ज्यायसे-ॐ ज्यायसे नमः । |
78 | यक्षकिन्नेर सेविताय-ॐ यक्षकिन्नेर सेविताय नमः। |
79 | गङ्गा सुताय-ॐ गङ्गा सुताय नमः । |
80 | गणाधीशाय-ॐ गणाधीशाय नमः । |
81 | गम्भीर निनदाय-ॐ गम्भीर निनदाय नमः । |
82 | वटवे-ॐ वटवे नमः । |
83 | अभीष्टवरदाय-ॐ अभीष्टवरदाय नमः । |
84 | ज्योतिषे-ॐ ज्योतिषे नमः । |
85 | भक्तनिधये-ॐ भक्तनिधये नमः । |
86 | भावगम्याय-ॐ भावगम्याय नमः । |
87 | मङ्गलप्रदाय-ॐ मङ्गलप्रदाय नमः । |
88 | अव्यक्ताय-ॐ अव्यक्ताय नमः । |
89 | अप्राकृत पराक्रमाय-ॐ अप्राकृत पराक्रमाय नमः । |
90 | सत्यधर्मिणे-ॐ सत्यधर्मिणे नमः । |
91 | सखये-ॐ सखये नमः । |
92 | सरसाम्बुनिधये-ॐ सरसाम्बुनिधये नमः । |
93 | महेशाय-ॐ महेशाय नमः । |
94 | दिव्याङ्गाय-ॐ दिव्याङ्गाय नमः । |
95 | मणिकिङ्किणी मेखालाय-ॐ मणिकिङ्किणी मेखालाय नमः । |
96 | समस्त देवता मूर्तये-ॐ समस्त देवता मूर्तये नमः । |
97 | सहिष्णवे-ॐ सहिष्णवे नमः । |
98 | सततोत्थिताय-ॐ सततोत्थिताय नमः । |
99 | विघातकारिणे-ॐ विघातकारिणे नमः । |
100 | विश्वग्दृशे-ॐ विश्वग्दृशे नमः । |
101 | विश्वरक्षाकृते-ॐ विश्वरक्षाकृते नमः । |
102 | कल्याणगुरवे-ॐ कल्याणगुरवे नमः । |
103 | उन्मत्तवेषाय-ॐ उन्मत्तवेषाय नमः । |
104 | अपराजिते-ॐ अपराजिते नमः । |
105 | समस्त जगदाधाराय-ॐ समस्त जगदाधाराय नमः । |
106 | सर्वैश्वर्यप्रदाय-ॐ सर्वैश्वर्यप्रदाय नमः । |
107 | आक्रान्त चिद चित्प्रभवे-ॐ आक्रान्त चिद चित्प्रभवे नमः । |
108 | श्री विघ्नेश्वराय-ॐ श्री विघ्नेश्वराय नमः । |