॥ श्री गणपति 108 नामावली ॥
संख्या मराठी नाम
1गजानन-ॐ गजाननाय नमः ।
2गणाध्यक्ष-ॐ गणाध्यक्षाय नमः ।
3विघ्नराज-ॐ विघ्नराजाय नमः ।
4विनायक-ॐ विनायकाय नमः ।
5द्वैमातुर-ॐ द्वैमातुराय नमः ।
6द्विमुख-ॐ द्विमुखाय नमः ।
7प्रमुख-ॐ प्रमुखाय नमः ।
8सुमुख-ॐ सुमुखाय नमः ।
9कृति-ॐ कृतिने नमः ।
10सुप्रदीप-ॐ सुप्रदीपाय नमः ।
11सुखनिधी-ॐ सुखनिधये नमः ।
12सुराध्यक्ष-ॐ सुराध्यक्षाय नमः ।
13सुरारिघ्न-ॐ सुरारिघ्नाय नमः ।
14महागणपति-ॐ महागणपतये नमः ।
15मान्या-ॐ मान्याय नमः ।
16महाकाल-ॐ महाकालाय नमः ।
17महाबला-ॐ महाबलाय नमः ।
18हेरम्ब-ॐ हेरम्बाय नमः ।
19लम्बजठर-ॐ लम्बजठरायै नमः ।
20ह्रस्वग्रीव-ॐ ह्रस्व ग्रीवाय नमः ।
21महोदरा-ॐ महोदराय नमः ।
22मदोत्कट-ॐ मदोत्कटाय नमः ।
23महावीर-ॐ महावीराय नमः ।
24मन्त्रिणे-ॐ मन्त्रिणे नमः ।
25मङ्गल स्वरा-ॐ मङ्गल स्वराय नमः ।
26प्रमधा-ॐ प्रमधाय नमः ।
27प्रथम-ॐ प्रथमाय नमः ।
28प्रज्ञा-ॐ प्राज्ञाय नमः ।
29विघ्नकर्ता-ॐ विघ्नकर्त्रे नमः ।
30विघ्नहर्ता-ॐ विघ्नहर्त्रे नमः ।
31विश्वनेत्र-ॐ विश्वनेत्रे नमः ।
32विराट्पति-ॐ विराट्पतये नमः ।
33श्रीपति-ॐ श्रीपतये नमः ।
34वाक्पति-ॐ वाक्पतये नमः ।
35शृङ्गारिण-ॐ शृङ्गारिणे नमः ।
36अश्रितवत्सल-ॐ अश्रितवत्सलाय नमः ।
37शिवप्रिय-ॐ शिवप्रियाय नमः ।
38शीघ्रकारिण-ॐ शीघ्रकारिणे नमः ।
39शाश्वत-ॐ शाश्वताय नमः ।
40बल-ॐ बल नमः ।
41बलोत्थिताय-ॐ बलोत्थिताय नमः ।
42भवात्मजाय-ॐ भवात्मजाय नमः ।
43पुराण पुरुष-ॐ पुराण पुरुषाय नमः ।
44पूष्णे-ॐ पूष्णे नमः ।
45पुष्करोत्षिप्त वारिणे-ॐ पुष्करोत्षिप्त वारिणे नमः ।
46अग्रगण्याय-ॐ अग्रगण्याय नमः ।
47अग्रपूज्याय-ॐ अग्रपूज्याय नमः ।
48अग्रगामिने-ॐ अग्रगामिने नमः ।
49मन्त्रकृते-ॐ मन्त्रकृते नमः ।
50चामीकरप्रभाय-ॐ चामीकरप्रभाय नमः ।
51सर्वाय-ॐ सर्वाय नमः ।
52सर्वोपास्याय-ॐ सर्वोपास्याय नमः ।
53सर्व कर्त्रे-ॐ सर्व कर्त्रे नमः ।
54सर्वनेत्रे-ॐ सर्वनेत्रे नमः ।
55सर्वसिद्धिप्रदाय-ॐ सर्वसिद्धिप्रदाय नमः ।
56सिद्धये-ॐ सिद्धये नमः ।
57पञ्चहस्ताय-ॐ पञ्चहस्ताय नमः ।
58पार्वतीनन्दनाय-ॐ पार्वतीनन्दनाय नमः ।
59प्रभवे-ॐ प्रभवे नमः ।
60कुमारगुरवे-ॐ कुमारगुरवे नमः ।
61अक्षोभ्याय-ॐ अक्षोभ्याय नमः ।
62कुञ्जरासुर भञ्जनाय-ॐ कुञ्जरासुर भञ्जनाय नमः ।
63प्रमोदाय-ॐ प्रमोदाय नमः ।
64मोदकप्रियाय-ॐ मोदकप्रियाय नमः ।
65कान्तिमते-ॐ कान्तिमते नमः ।
66धृतिमते-ॐ धृतिमते नमः ।
67कामिने-ॐ कामिने नमः ।
68कपित्थपनसप्रियाय-ॐ कपित्थपनसप्रियाय नमः ।
69ब्रह्मचारिणे-ॐ ब्रह्मचारिणे नमः ।
70ब्रह्मरूपिणे-ॐ ब्रह्मरूपिणे नमः ।
71ब्रह्मविद्यादि दानभुवे-ॐ ब्रह्मविद्यादि दानभुवे नमः ।
72जिष्णवे-ॐ जिष्णवे नमः ।
73विष्णुप्रियाय-ॐ विष्णुप्रियाय नमः ।
74भक्त जीविताय-ॐ भक्त जीविताय नमः ।
75जितमन्मधाय-ॐ जितमन्मधाय नमः ।
76ऐश्वर्यकारणाय-ॐ ऐश्वर्यकारणाय नमः ।
77ज्यायसे-ॐ ज्यायसे नमः ।
78यक्षकिन्नेर सेविताय-ॐ यक्षकिन्नेर सेविताय नमः।
79गङ्गा सुताय-ॐ गङ्गा सुताय नमः ।
80गणाधीशाय-ॐ गणाधीशाय नमः ।
81गम्भीर निनदाय-ॐ गम्भीर निनदाय नमः ।
82वटवे-ॐ वटवे नमः ।
83अभीष्टवरदाय-ॐ अभीष्टवरदाय नमः ।
84ज्योतिषे-ॐ ज्योतिषे नमः ।
85भक्तनिधये-ॐ भक्तनिधये नमः ।
86भावगम्याय-ॐ भावगम्याय नमः ।
87मङ्गलप्रदाय-ॐ मङ्गलप्रदाय नमः ।
88अव्यक्ताय-ॐ अव्यक्ताय नमः ।
89अप्राकृत पराक्रमाय-ॐ अप्राकृत पराक्रमाय नमः ।
90सत्यधर्मिणे-ॐ सत्यधर्मिणे नमः ।
91सखये-ॐ सखये नमः ।
92सरसाम्बुनिधये-ॐ सरसाम्बुनिधये नमः ।
93महेशाय-ॐ महेशाय नमः ।
94दिव्याङ्गाय-ॐ दिव्याङ्गाय नमः ।
95मणिकिङ्किणी मेखालाय-ॐ मणिकिङ्किणी मेखालाय नमः ।
96समस्त देवता मूर्तये-ॐ समस्त देवता मूर्तये नमः ।
97सहिष्णवे-ॐ सहिष्णवे नमः ।
98सततोत्थिताय-ॐ सततोत्थिताय नमः ।
99विघातकारिणे-ॐ विघातकारिणे नमः ।
100विश्वग्दृशे-ॐ विश्वग्दृशे नमः ।
101विश्वरक्षाकृते-ॐ विश्वरक्षाकृते नमः ।
102कल्याणगुरवे-ॐ कल्याणगुरवे नमः ।
103उन्मत्तवेषाय-ॐ उन्मत्तवेषाय नमः ।
104अपराजिते-ॐ अपराजिते नमः ।
105समस्त जगदाधाराय-ॐ समस्त जगदाधाराय नमः ।
106सर्वैश्वर्यप्रदाय-ॐ सर्वैश्वर्यप्रदाय नमः ।
107आक्रान्त चिद चित्प्रभवे-ॐ आक्रान्त चिद चित्प्रभवे नमः ।
108श्री विघ्नेश्वराय-ॐ श्री विघ्नेश्वराय नमः ।