ॐ वासुदेवं हृषीकेशं वामनं जलशायिनम् । जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम्।।
वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम्। अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम्।।
नारायणं गदाध्यक्ष गोविन्दं कीर्तिभाजनम्। गोवर्द्धनोद्धरं देवं भूधरं भुवनेश्वरम् ।।
वेत्तारे यज्ञपुरुषं यज्ञेशं यज्ञवाहकम्। चक्रपाणि गदापाणिं शंख्हपाणि नरोत्तमम् ।।
वैकुण्ठं दुष्टदमने भूगर्भ पीतवाससम्। त्रिविक्रमं त्रिकालज्ञ त्रिमूर्ति नन्दिकेश्वरम् ।।
राम रामं हयग्रीव भीमं रौद्रं भवोद्भवम्। श्रीपति श्रीधर श्रीशं मंगलं मंगलायुधम् ।।
दामोदरं दमोपेतं केशवं केशिसूदनम्।वरेण्यं वरदं विष्णुमानन्दं वासुदेवजम् ।।
हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम्।सकलं निष्कलं शुद्धं निर्गुण गुणशाक्तम्।।
हिरण्पतनुसंकाश सूर्यायुतसमप्रभम्। मेधश्याम बतुबर्बाद्ध कुशतं कमलेक्षणम्।।
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम्।सर्वज्ञ सर्वरूपस्थ सर्वेशं सर्वतोमुखम् ।।
ज्ञानं कूटस्थमचतं ज्ञानदं परमं प्रभुम्। योगीशं योगनिष्णातं योगिनंयोग रूपिणम्।।
ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम्। इति नामशतं दिव्यं वैष्णवं खतु पापहहम्।।
व्यासेन कथितं पूर्व सर्वपापप्रणाशनम्। पः पठेत् प्रातरुत्थाय स भवेद वैष्णवो नर ।।
सर्वपापविशुद्धात्मा विष्णुसायुज्यमानुपात्। चान्द्रायणसहस्वाणि कन्यादानशतानि च।।
गवां लक्षसहस्त्राणि मुक्तिभागी भनेन्नरः ।अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ।
इति विष्णुपुराणे विष्णुशतनामस्तोत्रम सम्पूर्णम् ।